Sanskrit Sacred Verses for Wealth

Singh

If you can recite this verse I will provide free astrological consultation as you deserve it . 

https://www.youtube.com/watch?v=0Vd6xbQDTYs  

Sri Suktam - Rig Veda Hymn with English subtitles - Mahalakshmi - Goddess of Wealth 

Just send me a email and I will send you a coupon.

Lakshmi (लक्ष्मी) is the goddess of wealth, fortune, and prosperity; of both material and spiritual. She is the wife and active energy (शक्ति) of Vishnu,नारायण. Maa Lakshmi is also known as Narayani, Her four hands represent the four goals of human life considered important to the Hindu way of life- dharma, kāma, artha, and moksha
Lakshmi is also called Sri or Thirumagal because she is endowed with six auspicious and divine strength even to Vishnu. 
|| हरिः ॐ ||
हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह 
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् 
अश्वपूर्वां रथमध्यां हस्तिनाद प्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुषताम् 
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणो ॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोस्मि राष्ट्रेऽस्मिन् किर्तिमृद्धिं ददातु मे ॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीगं सर्वभूतानां तामिहोपह्वये श्रियम् 
मनसः काममाकूतिं वाचस्सत्यमशीमहि ।
पशूनां रुपमन्नस्य मयि श्रीः श्रयतां यशः ॥
कर्दमेन प्रजा-भूता, मयि सम्भ्रम-कर्दम।
श्रियं वासय मे कुले, मातरं पद्म-मालिनीम्॥
आपः सृजन्तु स्निग्धानि, चिक्लीत वस मे गृहे। 
निच-देवी मातरं श्रियं वासय मे कुले
आर्द्रां पुष्करिणीं पुष्टिं, सुवर्णां हेम-मालिनीम्। 
सूर्यां हिरण्मयीं लक्ष्मीं, जातवेदो ममावह ॥
ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् 

Sri Sukta, also called Sri Suktam, is a Sanskrit devotional hymn (set of slokas) revering Sri or Lakshmi, the Hindu goddess of wealth, prosperity and fertility. Sri sukta is recited, with a strict adherence to the vedic meter, to invoke the goddess' blessings. 

http://www.greenmesg.org/mantras_slokas/devi_lakshmi-sri_suktam.php  

專欄文章僅代表作者個人觀點,不代表咖啡滔客的立場。

回應 (0)

登入之後,添加評論 登入 »

來自:

住在:

授課種類

講師會的語言

印地語   母語程度
英語   流利
日語   只能說一點
烏爾都語   只能說一點

講師專欄排行榜

« 返回講師專欄的一覽表

線上客服諮詢